Shri Lakshmi Ashtotthara Sata Nama Puja

sri mahalakshmi

Aum, Thriyambake Devi Naraayani Namosthuthe

Guidelines for pronunciation are in the footnotes


lakshmi ashtotthara sathanaama puja

devyuvaacha:

dēvadēva mahaadēva thrikaalajña mahēshvara|
karuṇaakara dēvēsha bhakthaanugrahakaaraka||1||
ashṭōththarashathaṃ lakshmyaaḥ shrōthumicchaami thaththvathaḥ||

eeshvara uvaacha:

dēvi saadhu mahaabhaagē mahaa-bhaagya-pradaayakam|
sarvaishvaryakaraṃ puṇyaṃ sarva-paapa-praṇaashanam||
sarva-daaridrya-shamanaṃ shravaṇaad-bhukthi-mukthidam|
raajavashyakaraṃ divyaṃ guhyaad-guhyathamaṃ param||
durlabhaṃ sarva-dēvaanaaṃ chathuḥshashṭi kalaaspadam|
padmaadeenaaṃ varaanthaanaaṃ nidheenaaṃ nithyadaayakam||
samastha-dēva saṃsēvya-maṇi-maadyashṭa siddhidam|
kimathra bahunōkthēna dēvee prathyaksha-daayakam||
thava preethyaadya vakshyaami samaahitha manaaḥ-shṛṇum|
asyashree lakhmi ashṭōththara shathanaama-sthothra mahaamantrasya |
mahaalakshmeesthu dēvathaa kleembeejam, bhuvanēshvaree shaktih ||

Karanyasam:

Shree Mahalakshmee prasada siddhyardhe jape viniyogaha karanyasam
aum shruum suum angushtaabhyaam namah
aum shreem seem tharjaneebhyaanamah
aum shraam saam madhyamaabhyaam namah
aum shrem sem anaamikaabhyaam namah
aum shraum saum kanishtikaabhyaam namah
aum shram sam karathala-kara-prshtaabhyaam namah
aum shraam saam hrdayaaya namah
aum shreem seem shirase svaaha
aum shruum suum shikhaayai vashat
aum shrem sem kavachaaya hum
aum shraum saum nethra-thrayaaya vaushat
aum shram sam ashtraaya phat
aum bhuur-bhuva-ssuvaromithi digbhandhah

dhyaanam:

vandē padmakaraaṃ prasanna-vadanaaṃ saubhaagyadaaṃ bhaagyadaam
hasthaabhyaamabhayapradaaṃ maṇigaṇair-naanaavidhair-bhuushithaam|
bhakthaabheeshṭa-phala-pradaaṃ harihara brahmaadibhiḥ sēvithaam
paarshvē paṅkajam shaṅkha padma nidhibhiryukthaaṃ sadaa shakthibhiḥ||

sarasija nayine sarōja-hasthē dhavala thamaaṃshuka gandhamaalya shōbhē|
bhagavathi harivallabhē manōjñē thribhuvana-bhuutha kari praseeda mahyam||

sthōthram

aum, prakṛthiṃ vikṛthiṃ vidyaaṃ sarva-bhuuthahitha-pradaam |
shraddhaaṃ vibhuuthiṃ surabhiṃ namaami paramaathmikaam ||

vaachaṃ padmaalayaaṃ padmaaṃ shuchiṃ svaahaaṃ svadhaaṃ sudhaam |
dhanyaaṃ hiraṇmayeeṃ lakshmeeṃ nithyapushṭaaṃ vibhaavareem ||

adithincha dithiṃ deepthaaṃ vasudhaaṃ vasudhaariṇeem |
namaami kamalaaṃ kaanthaaṃ kaamaaksheeṃ krōdhasambhavaam ||

anugraha-padaaṃ buddhim anaghaaṃ harivallabhaam |
ashōkaamamṛthaaṃ deepthaaṃ lōkashōka vinaashineem ||

namaami dharmanilayaaṃ karuṇaaṃ lōkamaatharam |
padmapriyaaṃ padmahasthaaṃ padmaaksheeṃ padma-sundareem||
padmōdbhavaaṃ padmamukheeṃ padmanaabha-priyaaṃ ramaam|
padmamaalaadharaaṃ dēveeṃ padmineeṃ padma gandhineem||

puṇyagandhaaṃ suprasannaaṃ prasaadaabhimukheeṃ prabhaam|
namaami chandravadanaaṃ chandraaṃ chandrasahōdareem||

chathurbhujaaṃ chandra-ruupaam-indiraam-indu-sheethalaam|
aahlaadajananeeṃ pushṭiṃ shivaaṃ shivakareeṃ satheem||

vimalaaṃ vishvajananeeṃ pushṭiṃ daaridryanaashineem|
preethipushkariṇeeṃ shaanthaaṃ shuklamaalyaambaraaṃ shriyam||

bhaaskareeṃ bilvanilayaaṃ varaarōhaaṃ yashasvineem|
vasundharaa mudaaraaṅgaaṃ hariṇeeṃ hēmamaalineem||

dhanadhaanya kareeṃ siddhiṃ sraina-saumyaaṃ shubhapradaam|
nṛpavēshma gathaanandaaṃ varalakshmeeṃ vasupradaam||

shubhaaṃ hiraṇya praakaaraaṃ samudra thanayaaṃ jayaam|
namaami maṅgalaaṃ dēveeṃ vishṇu-vakshaḥsthhala-sthhithaam||

vishṇupathneeṃ prasannaaksheeṃ naaraayaṇa samaashrithaam|
daaridrya-dhvaṃsineeṃ dēveeṃ sarvōpadrava-haariṇeem||

navadurgaaṃ mahaakaaleeṃ brahma vishṇu shivaathmikaam|
thrikaalajñaana sampannaaṃ namaami bhuvanēshvareem||

lakshmeeṃ ksheerasamudraraaja-thanayaaṃ shree raṅgadhaamēshvareeṃ |
daaseebhuutha samastha dēva vanithaaṃ lōkaika deepaaṅkuraam||
shreemanmanda kaṭaaksha labdha vibhavat brahmēndra gaṅgaadharaam
thvaaṃ thrailōkyakuṭumbineeṃ sarasijaaṃ vandē mukundapriyaam||

maatharnamaami kamalē kamalaayathaakshi shreevishṇuhṛthkamalavaasini vishvamaathaḥ|
ksheerōdajē kamala kōmalagarbha gauri lakshmi praseeda sathathaṃ namathaaṃ sharaṇyē||

thrikaalaṃ yō japēdvidvaan shaṇmaasaṃ vijithēndriyaḥ|
daaridrya-dhvaṃsanaṃ kṛthvaa sarvamaapnōthya-yathnathaḥ||

dēvee naama-sahasrēshu puṇyam-ashṭōththaraṃ shatham|
yēna shriya mavaapnōthi kōṭijanma daridrithaḥ||

bhṛguvaarē shathaṃ dheemaan paṭhēdvathsara maathrakam|
ashṭaishvaryam-avaapnōthi kubēra iva bhuuthalē||

daaridryamōchanaṃ naama sthōthram-ambaaparaṃ shatham|
yēna shriyamaapnōthi kōṭijanma daridrithaḥ||

bhukthvaa thu vipulaan bhōgaa nanthe saayujya-maapnuyaath|
patṭhaṃsthu cinthayē dēveeṃ sarvaabharaṇa-bhuushithaam||

ithi shreelakshmy-ashṭōththara-shathanaama-sthōthraṃ sampuurṇam||

Suggestions for Further Reading

Guidelines to pronunciation: Sanskrit is essentially a language of sounds and sound vibrations. The efficacy of Sanskrit prayers depends upon the vibrations that are produced during chanting. It is difficult to transliterate Sanskrit words into English with full justification to the original sounds. In the above stated transliteration we followed a simple approach to make it easier even for those who are not familiar with English or Sanskrit. Wherever you find repeat vowels (aa, uu, ee) please stretch the vowel sound (for ex., aa as in vast or path, uu as in cool or root, ee as in eel or feel). Similarly, "ai" should be pronounced as in gait, fight, or tight. Th should be pronounced as in think or thick, but when t alone is used, it should be pronounced as in two, top or tip.

Translate the Page