Vishnu Sahasranamam, The 1000 Names of Vishnu

The Upanishads

Vishnu with Lakshmi and Adishesha

transcribed by N. Srinivasan and Karthik Krishnan

औं सुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम्
prasanna vadanam dhyaayet sarva vighnopasaantaye

shaantaakaaram bhujagashayanam padmnaabham suresham
विश्वादरम् गगनसद्र्शम् मेघवर्णम् शुभान्गम्
लक्ष्मीकान्थम् कमलनयनम् योगिभिर् ध्यानगम्यम्
वन्दे विष्णुम् भव भय हरम् सर्व लोकैक नाथम्

सशन्खचक्रम् सकिरीत कुण्दलम्
सपीतवस्त्रम् सरसीरुहेक्षणम्
सहारवक्षस्थल कौस्तुभश्रियम्
नमामि विष्णुम् शिरसा चतुर्भुजम्

***

श्रुत्वा धरमान् अशेषेन पावनानि च सर्वशः
युधिष्थिर शान्तनवम् पुनरेवा भ्यभाषत

किमेकम् दैवतम् लोके किम् वप्येकम् परायणम्
stuvantah kam kamarchantah praapnuyur maanavaah shubham

को धर्मः सर्वधर्माणाम् भवतः परमो मतः
kim japan muchyate jantur janma sasaara bandhanaat

भीष्मौ उवाच

jagat prabhum devadevam anantam purushotthamam
स्तुवन् नाम सहस्रेण पुरुषः सततोत्थितः

तमेव चार्चयन् नित्यम् भक्त्या पुरुषम् अव्ययम्
dhyaayan stuvan namasyamscha yajamaanas tamevaca

अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम्
loKhaadhayxam स्तुवन् नित्यम् सर्व दुखह्तिगोभवेत्

ब्रह्मण्यम् सर्वधर्मञम् लोकानाम् कीर्तिवर्धनम्
लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम्

एस मे सर्वधर्माणाम् धर्मोधिकतमो मतः
yad bhaktyaa pundarIkaaxam stavair arcen narah sadaa

paramam yo mahat tejah paramam yo mahat tapah
परमम् यो महद् ब्रह्म परमम् यः परायणम्

पवित्राणाम् पवित्रम् यो मन्गलनाम् च मन्गलम्
दैवतम् दैवतानाम् च भूतानाम् योव्ययः पिता

यतः सर्वाणि भूतानि भवन्त्यादि युगागमे
yasminscha pralayam yaanti punareva yugaxaye

तस्य लोकप्रधानस्य जगन् नाथस्य भूपते
विष्णोर् नामसहस्रम् मे स्र्णु पापभयापहम्

यानि नामानि गौणानि विख्यातानि महात्मनः
र्षिभिः परिगीतानि तानि वक्ष्यामि भूतये

Stotram

औं विश्वम् विष्णुर् वषट्कारो भूत भव्य भवत् प्रभुः
भूतक्र्द् भूतभ्र्द् भावो भूतात्मा भूतभावनः

पूतात्मा परमात्माच मुक्तानाम् परमागतिः
अव्ययः पुरुषः साक्षि क्षेत्रञो क्षर एवच

योगो योगविदाम्नेता प्रधान पुरुषेश्वरः
नारसिम्ह वपुः श्रीमान् केशवः पुरुषोत्थमः

सर्वः शर्वः शिवः स्थानुर् भूतादिर् निधिर् अव्ययः
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः

स्वयम्भुः शम्भुरादित्यः पुष्कराक्षो महास्वनः
anaadi nidhano dhaata vidhaata dhaaturuttamah

अप्रमेयो ह्रिषीकेशः पद्मनाभोमरप्रभुः
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः

अग्राह्यः शाश्वतः क्र्ष्णो लोहिताक्ष प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रम् मन्गलम् परम्

ईशानः प्राणदः प्राणो ज्येष्ठः स्रेष्ठः प्रजापतिः
हिरन्यगर्भो भूगर्भो माधवो मधुसूदनः

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः
अनुत्थमो दुराधर्षः क्र्तञः क्र्तिर् आत्मवान्

सुरेशः शरणम् शर्म विश्वरेताः प्रजाभवः
ahah samvatsaro vyaalah pratyayah sarvadarshanah

ajah sarveshvarah siddhah siddhih sarvaadir achyutah
व्र्षाकपिर् अमेयात्मा सर्वयोग विनिह्स्र्तः

vasur vasumanaah satyah samaatmaa sammitah samah
अमोघः पुन्दरीकाक्षो व्र्षकर्मा व्र्षाक्र्तिः

rudro bahushiraa babhrur vishvayonih shuchisravaah
amrtah shaashvatasthaanur varaaroho mahaatapaah

सर्वगः सर्वविद्भानुर् विष्वक्सेनो जनार्दनः
vedo vedavid avyango vedaango vedavit kavih

lokaadhyaxah suraadhyaxo dharmaadhyaxah krtaakrtah
चतुरार्त्मा चतुर्व्यूहह्स् चतुर्दम्ष्त्रस् चतुर्भुजः

भ्राजिष्नुर् भोजनम् भोक्ता सहिष्णुर् जगदादिजः
anagho vijayo jetaa vishvayonih punarvasuh

upendro vaamanah praamshur amoghah shuchir Urjitah
अतीन्द्रः सम्ग्रहः सर्गो ध्र्तात्मा नियमो यमः

वेद्यो वैद्यः सदा योगी वीरहा माधवो मधुः
अतीन्द्रियो महामायो महोत्साहो महाबलः

महाबुद्धिर् महावीर्यो महाशक्तिर् महाद्युतिः
अनिर्देश्यवपुः स्रीमान् अमेयात्मा महाद्रिध्र्क्

महेष्वासो महीभर्ता श्रीनिवास सताम् गतिः
aniruddhah suraanando govindo govidaam patih

मरीचिर् दमनो हम्सः सुपर्णो भुजगोत्तमः
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः

amrtyuh sarvadrk simhah sandhaata sandhimaan sthirah
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा

gurur gurutamo dhaama satyah satyaparaakramah
निमिषो निमिषः स्रग्वी वाचस्पतिर् उदारधीः

अग्रणीर् ग्रामणीः श्रीमान् न्यायो नेता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्

aavartano nivrttaatmaa samvrtah sampramardanah
अहः सम्वर्तको वह्निर् अनिलो धरणी धरः

suprasaadah prasannaatmaa vishvadhrg vishvabhug vibhuh
सत्कर्ता सत्क्र्तः साधुर् जह्नुर् नारायणो नरः

असम्ख्येयो प्रमेयात्मा विशिष्टः शिष्टक्र्च् छुचिः
siddhaarthah siddhasamkalpah siddhidah siddhisaadhanah

व्र्षाहि व्र्षभो विष्णुर् व्र्षपर्वा व्र्षोदरः
vardhano vardhamaanashcha viviktah shrutisaagarah

subhujo durdharo vaagmi mahendro vasudo vasuh
नैकरूपो ब्र्हद्रूपः सिपिविष्तः प्रकाशनः

ojas tejo dyutidharah prakaashaatmaa prataapanah
र्द्धः स्पष्ताक्षरो मन्त्रस् चन्द्राम्सुर् भास्करद्युतिः

अम्र्तान्सूद्भवो भानुः शशबिन्दुः सुरेश्वरः
औषदम् जगतः सेतुः सत्यधर्म पराक्रमः

भूतभव्य भवन्नातः पवनः पावनोनलः
kaamahaa kaamakrt kaantah kaamah kaamaprdah prabhuh

yugaadrikrd yugaavarto naikamaayo mahaashanah
अद्र्श्यो व्यक्तरूपश् च सहस्रजिद् अनन्तजित्

इष्तोविशिष्टः शिष्टेष्टः शिखन्डि नहुषो व्र्षः
क्रोधहा क्रोधक्र्त् कर्ता विश्वबाहुर् महीधरः

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः
अपाम्निधिर् अधिष्ठानम् अप्रमत्थः प्रतिष्टितः

skandah skandadharo dhuryo varado vayuvaahanah
vaasudevo brhadbhaanur aadidevah purandarah

अशोकस् तारणस् तारः शुरः शौरिर् जनेश्वरः
अनुकूलः शतावर्तः पद्मि पद्मनिभेक्षनः

पद्मनाभोरविन्दाक्षः पद्मगर्भः शरीरभ्र्त्
maharddhir rddho vrdhaatmaa mahaaxo garudadhvajah

अतुलः शरभो भीमः समयञो हविर्हरिः
सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिन्जयः

vixaro rohito maargo heturdaamodarah sahah
महीधरो महाभागो वेगवान् अमिताशनः

उद्भवः क्षोभनो देवः श्रीगर्भः परमेश्वरः
करणम् कारणम् कर्ता विकर्ता गहनो गुहः

vyavasaayo vyavasthaanah samsthaanah sthaanado dhruvah
परर्द्धिः परमस्पष्ठस् तुष्टः पुष्टः सुभेक्षणः

raamo viraamo virato maargo neyo nayo'nayah
विरः शक्तिमताम् श्रेष्ठो धर्मो धर्मविद् उत्तमः

वैकुन्ठः पुरुषः प्राणः प्राणदः प्रणवः प्र्थुः
हिरण्यगर्भः शत्रुग्नो व्याप्तो वायुर् अधोक्षजः

र्तुः सुदर्शनः कालः परमेष्ठि परिग्रहः
उग्रः सम्वत्सरो दक्षो विश्रामो विश्वदक्षिणः

विस्तारः स्थावरस्थाणुः प्रमाणम् बीजम् अव्ययम्
arthonartho mahaakosho mahaabhogo mahaadhanah

अनिर्विण्णः स्थविष्ठोभुर् धर्मयूपो महामखः
naxatranemir naxatri xamah xaamah samihanah

यञ इज्यो महेज्यस् च क्रतुः सत्रम् सताम्गतिः
सर्वदर्शी विमुक्तात्मा सर्वञो ञानमुत्तमम्

suvratah sumukhah sUxmah sughosah sukhada suhrt
manoharo jitakrodho virabaahur vidaaranah

svaapanah svavasho vyaapi naikaatma naikakarmakrt
vatsaro vatsalo vatsi ratnagarbho dhaneshvarah

धर्मगुब् धर्मक्र्द् धर्मी सदसत् क्षरम् अक्षरम्
अविञाता सहस्राम्शुर् विधाता क्र्तलक्षणः

गभस्तिनेमिः सत्त्वस्थः सिम्हो भूतमहेश्वरः
aadidevo mahaadevo devesho devabhrdguruh

uttaro gopatir gopta ~naanagamyah puraatanah
शरीरभूतभ्र्द् भोक्त कपीन्द्रो भूरिदक्षिणः

Somapomrtapah somah purujit purusattamah
vinayo jayah satyasandho daasaarah saatvataampatih

जीवो विनयितासाक्षी मुकुन्दोमितविक्रमः
ambhonidhir anantaatmaa mahodadhishayontakah

ajo mahaarhah svaabhaavyo jitaamitrah pramodanah
aanando nandano nandah satyadharmaa trivikramah

महर्षिः कपिलाचार्य क्र्तञो मेदिनीपतिः
tripadas tridashaadhyaxo mahaashrngah krtaantakrt

महावराहो गोविन्दः सुषेणः कनकान्गदि
guhyo gabhiro gahano guptash chakragadaadharah

वेधाः स्वान्गोजितः क्र्ष्णो द्र्डः सम्कर्षणोच्युतः
वरुणो वारुणो व्र्क्षः पुष्कराक्षो महामनाः

भगवान् भगहा नन्दी वनमाली हलायुधः
aadityo jyotiraadityah sahishnur gatisattamah

सुधन्वा खन्डपरशुर् दारुणो द्रविणप्रदः
divahsprk sarvadrg vyaaso vaachaspathir ayonijah

त्रिसामा सामगः साम निर्वाणम् भेस्षजम् भिषक्
सन्यासक्रिच् छमः शान्थो निष्ठा शान्थिः परायणम्

शुभान्गः शान्तिदः स्रष्ठा कुमुडः कुवलेशयः
gohito gopatir goptaa vrshabhaxo vrshapriyah

अनिवर्ती निव्र्तात्मा सन्क्षेप्था क्षेमक्र्च् छिवः
स्रीवत्स वक्ष स्रीवासः स्रीपतिः स्रीमताम्वरः

स्रीधः स्रीशः स्रीनिवस स्रीनिधिः स्रीविभावनः
स्रीधरः स्रीकरः श्रेयः स्रीमाअन् लोक त्रयास्रयः

स्वक्ष स्वन्गः शतानन्दो नन्दिर् ज्योतिर् गणेश्वरः
विजितात्मः विढेयात्मा सत्कीर्तिश् छिन्न सम्शयः

उधीर्णः सर्वतश् छक्षुर् अनिश शाश्वतस्तिरः
भूशयो भूषणो भ्तिर्विशोकः शोक्कनाशनः

archishmaaan architah kumbho vishudhatmaa vishodanah
anirudhoh apratirarthah pradyumno mita vikramah

कालनेमिनिहा वीरः शौरिः शूरः जनेश्वरः
trilokaatmaa trilokeshah keshavah keshihah harih

कामदेवः कामपालः कामी कान्तः क्र्तागमः
अनिर्देश्याः वपुर्विश्णुर् viRo अनन्तो धनम्जयः

ब्रमण्यो ब्रम्हक्र्द् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
ब्रम्हवित् ब्राम्हणो ब्रम्हि ब्रह्मञो ब्रम्ह्मनः प्रियः

mahaakarmo mahaakarmaa mahatejaa mahoragah
महाक्रतुर् महायज्वः महयञो महाहविः

स्तव्यः स्तवप्रियः स्तोत्रम् स्तुति स्तोतरणप्रियः
पुर्णः पूरयिता पुण्यः पुण्य कीर्तिर् अनामयः

मनोजवस् टीर्थकरो वसुरेत वसुप्रदः
vasupradoh vaasudevo vasur vasumanaa havih

सद्गतिः सत्क्र्तिः सत्ता सद्भूतिः सत्परायणः
सूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः

भूता वासो वासुदेवः सर्वासु निलयो नलः
darpahaa darpado drpto durdharo dhaaparaajitah

विश\vamUrtir महामूर्तिर् दीप्तमूर्तिर् अमूर्तिमान्
anekamurtit avyaktah shatah Murtih shataananah

eko naikah savah kahkim ettad padamanuttamam
lokabandhur lokanaatho maadhavo bhaktavatsalah

सुवर्ण वर्णो हेमान्गो वरान्गस् चन्दनान्गदी
वीरह विशमः षुण्यो ग्र्ताषीर् अचलस्चलः

amaani maanado maanyo lokasvaami trilokadhrk
sumedha medhajo dhanyah satyamedhah dharaadharah

tejo vrsho dyuti dharah sarvash shaastrah bhrtaamvarah
pragraho nigraho vyagro naika shrngo gadaagrajah

चतुर्मूर्तिः चतुर्बाहुस् चतुर्व्यूहस् चतुर्गतिः
chaturaatma chaturbhaavas chaturveda vidhekapaath

sammavaro nivrttaattma dhurjayo dhuratikramah
dhurlabho dhurgamo dhurgo dhuraavaaso dhuraarihaa

Shubhaango lokasaarangah sutantuh stantuvardhanah
indrakarmaa mahakarmaa krtakarmaa krtaagamanah

udhbhavah sundarah sundo ratnanaabhah sulochanah
अर्को वाजसनः श्र्न्गि जयन्तः सर्वविज्जई

सुवर्णबिन्दुर् अक्षोभ्यः सर्वागेस्वरेश्वरः
महाह्रदओ महागर्तो महाभूतो महानिधिः

kumudah kundarah kundah parjanyah paavanonilah
अम्रिताशो म्र्तवपुः सर्वञ सर्वतोमुखः

sulabhah subratah siddhah shatrujit chtrutaapanah
न्यग्रोदोः दुम्बरो स्वत्तस् छानूरान्द्रः निशूदनः

sahasraarchih saptajihvah saptaidhaah saptavaahanah
अमूर्तित् अनघो चिन्त्यो भयक्र्द् भयनाशनः

अनुर्ब्र्हत् क्र्शस्थूलो गुणभ्रिण् निर्गुणो महान्
adhrtah svadhrtah svaasayh raagvamso vamsavardhanah

bhaarabhrt kathito yogih yogishah sarvakaamadah
आश्रमः श्रमणः क्षामः सुपर्नो वायुवाहनः

धनुर्धरो धनुर्वेदो दण्दो दमयिता दमः
aparaajitah sarvasaho niyantaa niyamo yamah

sathvavaan saatvikah satya satyahramah paraayanah
अभिप्रायः प्रियार्होर्हः प्रियक्र्त् प्रीतिवर्धनः

vihaayasahgathir jyotih suruchir hutabhug vibhuh
रविर् विरोचनः सूर्यः सविता रविलोचनः

ananto hutabhugh bhoktaa sukado naikajo grajah
अनिर्विणः सदामर्षि लोकाधिश्टानम् अद्बुतः

sanaat sanaatana tamah kapilah kapir avyayah
svastidah svastikrt svasti svastibhuk svasti daxinah

अरोद्रः कुन्दली चक्री विक्रम् यूर्जितः शसनः
शब्दतिगः शब्दसहः शिशिरः सर्वरीकरः

अक्रूरः पेशलो दक्षो दक्षिनः क्षमिनाम् वरः
विद्वथमो वितभयः पुण्यस् स्रवनकीर्तनः

उत्तारनो दुष्क्र्तिहा पुन्यो दुह्स्वप्न नाशनः
वीरह रक्षनः सन्तो जीवनः पर्यवस्थितः

अनन्तरूपो अनन्तस्रीर् जितमन्युर् भयापहः
चतुरश्रो गभीरातमा विदिशो व्यदिशो दिशः

अनादि भूर्भुवो लक्ष्मीः सुवीरो रुचिरान्गदः
janano janajanmaadir bheemo bheema paraakramah

aadhaara nilayo dhaata pushpahaasah prajaagarah
ऊर्द्वगः सत्पताचारः प्राणदः प्रनवः प्रनः

प्रामदम् प्राननिलयह्प् प्रानभ्र्त् प्रानजीवनः
tathvam tathva videkaatmaa janmamrtyu jaraatigah

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः
यञो यञपतिर् यज्व यञन्गो यञ वाहनः

ya~nabhrd ya~nakrd ya~ni ya~nabhug ya~nasaadanah
यञान्तक्र्द् यञगुह्यम् अन्नम् अन्नादएवच

aatmayonih svayamjaato vaikhaana saamagaayanah
देवकी अनदनः स्रश्त क्षितीशः पाप्नशनः

Shankabrn नन्दकी चक्री शार्न्ग धन्वा गधाधरः
रथान्गपानिर् अक्षोब्यः सर्व प्रहरणायुधः

सर्व प्रहरणायुधः औं नमः

वनमाली गदी शार्न्गी शन्की चक्री च नन्दकी
स्रीमान् नरायणो विष्णुर् वासुदेवो भिरक्षतु

इतीदम् कीर्तनीयस्य केशवस्य महात्मनः
नाम् नाम् सहस्रम् दिव्यानाम् अशेषेण प्रकीर्तितम्

य इदम् श्रुणुयम् नित्यम् यस्चापि परिकीर्तयेत्
naa shubham praapnuyat kinchit somutreha cha maanavaah

bhaktimaan yah sadotthaaya shuchis sthagatamaanasah
सहस्रम् वासुदेवस्य नाम् नाम् येतत् प्रकीर्तयेत्
yashah praapnoti vipulam ~naati praadhaanyam evacha
achalam shriyam aapnoti shreyah praapnoti anuttamam
न भयम् क्वचिद् आप्नोति वीर्यम् तेजस् च विन्दति
भवत्यरोहो द्युतिमान् बलरूप गुनान्वितः

वाउसेद्वाश्रयो मर्त्यो वासुदेव परायणः
sarvapaapa vishuddhaatma yaati brahmasanaatanam

इमम्स्तवम् अदीयानः श्रद्धा भक्ति समन्वितः
युज्येत् आत्म सुखक्षान्ति श्रीध्र्ति स्म्र्ति कीर्तिभिः

sarvaagamaanaam aachaarah pratamam parikalpate
aachara prabhavo dharmo dharmasya prabhurachyutah

र्षयः पितरो देवा महाभूतानि धातवः
जन्गमा जन्गमम् चेदम् जगन्नारायणोद्भवम्

yogo ~naanam tathaa saamkhyam vidyaa shilpaadi karmacha
वेदाः शास्त्रानि विञानम् एतत् सर्वम् जनार्दनात्

एको विष्णुर् महद् भूतम् प्र्थक् भूतान् यनेकशः
त्रीम्ल्लोकाम् व्याप्य भूतात्मा भुन्क्ते विश्व भुग् अव्ययः

इवम् स्तवम् भगवतो विष्णोर् व्यासेन कीर्तितम्
पठेद्य इच्चेत् पुरुषः श्रेयः प्रप्तुम् सुखानिच

vishveshvaram ajam devam jagatah prabhavaapyayam
भजन्तिये पुष्कराक्षम् नतेयान्ति पराभवम्

औं नमः

Suggestions for Further Reading

Source: Etext transcribed by N. Srinivasan and Karthik Krishnan, formatted and proofed by Maitri Venkat-Ramani.

Translate the Page