
Shri Lakshmi Ashtotthara Sata Nama Puja

Aum, Thriyambake Devi Naraayani Namosthuthe
Guidelines for pronunciation are in the footnotes
lakshmi ashtotthara sathanaama puja
devyuvaacha:
dēvadēva mahaadēva thrikaalajña mahēshvara|
karuṇaakara
dēvēsha bhakthaanugrahakaaraka||1||
ashṭōththarashathaṃ
lakshmyaaḥ shrōthumicchaami thaththvathaḥ||
eeshvara uvaacha:
dēvi saadhu mahaabhaagē mahaa-bhaagya-pradaayakam|
sarvaishvaryakaraṃ
puṇyaṃ sarva-paapa-praṇaashanam||
sarva-daaridrya-shamanaṃ
shravaṇaad-bhukthi-mukthidam|
raajavashyakaraṃ divyaṃ
guhyaad-guhyathamaṃ param||
durlabhaṃ sarva-dēvaanaaṃ
chathuḥshashṭi kalaaspadam|
padmaadeenaaṃ varaanthaanaaṃ
nidheenaaṃ nithyadaayakam||
samastha-dēva saṃsēvya-maṇi-maadyashṭa
siddhidam|
kimathra bahunōkthēna dēvee prathyaksha-daayakam||
thava preethyaadya vakshyaami samaahitha manaaḥ-shṛṇum|
asyashree lakhmi ashṭōththara shathanaama-sthothra mahaamantrasya
|
mahaalakshmeesthu dēvathaa kleembeejam, bhuvanēshvaree
shaktih ||
Karanyasam:
Shree Mahalakshmee prasada siddhyardhe jape viniyogaha karanyasam
aum shruum suum angushtaabhyaam namah
aum shreem seem tharjaneebhyaanamah
aum shraam saam madhyamaabhyaam namah
aum shrem sem anaamikaabhyaam
namah
aum shraum saum kanishtikaabhyaam namah
aum shram
sam karathala-kara-prshtaabhyaam namah
aum shraam saam hrdayaaya
namah
aum shreem seem shirase svaaha
aum shruum suum shikhaayai
vashat
aum shrem sem kavachaaya hum
aum shraum saum nethra-thrayaaya
vaushat
aum shram sam ashtraaya phat
aum bhuur-bhuva-ssuvaromithi
digbhandhah
dhyaanam:
vandē padmakaraaṃ prasanna-vadanaaṃ saubhaagyadaaṃ bhaagyadaam
hasthaabhyaamabhayapradaaṃ maṇigaṇair-naanaavidhair-bhuushithaam|
bhakthaabheeshṭa-phala-pradaaṃ harihara brahmaadibhiḥ sēvithaam
paarshvē paṅkajam shaṅkha padma nidhibhiryukthaaṃ sadaa shakthibhiḥ||
sarasija nayine sarōja-hasthē dhavala thamaaṃshuka gandhamaalya
shōbhē|
bhagavathi harivallabhē manōjñē thribhuvana-bhuutha
kari praseeda mahyam||
sthōthram
aum, prakṛthiṃ vikṛthiṃ vidyaaṃ sarva-bhuuthahitha-pradaam
|
shraddhaaṃ vibhuuthiṃ surabhiṃ namaami paramaathmikaam
||
vaachaṃ padmaalayaaṃ padmaaṃ shuchiṃ svaahaaṃ svadhaaṃ
sudhaam |
dhanyaaṃ hiraṇmayeeṃ lakshmeeṃ nithyapushṭaaṃ
vibhaavareem ||
adithincha dithiṃ deepthaaṃ vasudhaaṃ vasudhaariṇeem
|
namaami kamalaaṃ kaanthaaṃ kaamaaksheeṃ krōdhasambhavaam
||
anugraha-padaaṃ buddhim anaghaaṃ harivallabhaam |
ashōkaamamṛthaaṃ
deepthaaṃ lōkashōka vinaashineem ||
namaami dharmanilayaaṃ karuṇaaṃ lōkamaatharam |
padmapriyaaṃ
padmahasthaaṃ padmaaksheeṃ padma-sundareem||
padmōdbhavaaṃ
padmamukheeṃ padmanaabha-priyaaṃ ramaam|
padmamaalaadharaaṃ
dēveeṃ padmineeṃ padma gandhineem||
puṇyagandhaaṃ suprasannaaṃ prasaadaabhimukheeṃ prabhaam|
namaami chandravadanaaṃ chandraaṃ chandrasahōdareem||
chathurbhujaaṃ chandra-ruupaam-indiraam-indu-sheethalaam|
aahlaadajananeeṃ pushṭiṃ shivaaṃ shivakareeṃ satheem||
vimalaaṃ vishvajananeeṃ pushṭiṃ daaridryanaashineem|
preethipushkariṇeeṃ shaanthaaṃ shuklamaalyaambaraaṃ shriyam||
bhaaskareeṃ bilvanilayaaṃ varaarōhaaṃ yashasvineem|
vasundharaa mudaaraaṅgaaṃ hariṇeeṃ hēmamaalineem||
dhanadhaanya kareeṃ siddhiṃ sraina-saumyaaṃ shubhapradaam|
nṛpavēshma gathaanandaaṃ varalakshmeeṃ vasupradaam||
shubhaaṃ hiraṇya praakaaraaṃ samudra thanayaaṃ jayaam|
namaami maṅgalaaṃ dēveeṃ vishṇu-vakshaḥsthhala-sthhithaam||
vishṇupathneeṃ prasannaaksheeṃ naaraayaṇa samaashrithaam|
daaridrya-dhvaṃsineeṃ dēveeṃ sarvōpadrava-haariṇeem||
navadurgaaṃ mahaakaaleeṃ brahma vishṇu shivaathmikaam|
thrikaalajñaana sampannaaṃ namaami bhuvanēshvareem||
lakshmeeṃ ksheerasamudraraaja-thanayaaṃ shree raṅgadhaamēshvareeṃ
|
daaseebhuutha samastha dēva vanithaaṃ lōkaika deepaaṅkuraam||
shreemanmanda kaṭaaksha labdha vibhavat brahmēndra gaṅgaadharaam
thvaaṃ thrailōkyakuṭumbineeṃ sarasijaaṃ vandē mukundapriyaam||
maatharnamaami kamalē kamalaayathaakshi shreevishṇuhṛthkamalavaasini
vishvamaathaḥ|
ksheerōdajē kamala kōmalagarbha gauri lakshmi
praseeda sathathaṃ namathaaṃ sharaṇyē||
thrikaalaṃ yō japēdvidvaan shaṇmaasaṃ vijithēndriyaḥ|
daaridrya-dhvaṃsanaṃ kṛthvaa sarvamaapnōthya-yathnathaḥ||
dēvee naama-sahasrēshu puṇyam-ashṭōththaraṃ shatham|
yēna shriya mavaapnōthi kōṭijanma daridrithaḥ||
bhṛguvaarē shathaṃ dheemaan paṭhēdvathsara maathrakam|
ashṭaishvaryam-avaapnōthi kubēra iva bhuuthalē||
daaridryamōchanaṃ naama sthōthram-ambaaparaṃ shatham|
yēna shriyamaapnōthi kōṭijanma daridrithaḥ||
bhukthvaa thu vipulaan bhōgaa nanthe saayujya-maapnuyaath|
patṭhaṃsthu cinthayē dēveeṃ sarvaabharaṇa-bhuushithaam||
ithi shreelakshmy-ashṭōththara-shathanaama-sthōthraṃ sampuurṇam||
Share This
Suggestions for Further Reading
- Ashta Lakshmi Sthothram
- Indra Krutha Mahalakshmi Ashtaka Sthavam
- Shri Lakshmi Ashtotthara Sata Nama Puja
- Shri Ashtotthara Satha Namavali
- Sri Lakshmi Dvadasanama Prardhana
- Shri Lakshmi Mantra Pushpam
- Shri Lakshmi Sthothram
- Shri Mahalakshmi Suktham
- Shri Saubhagya Lakshmi Dhyanam
- Shri Suktham
- Lakshmi, the Hindu goddess of Wealth and Wellbeing
- Symbolism of Goddess Lakshmi
- Wealth and Duty in Hinduism
- Symbolism of Puja, the Ritual Worship of God in Hinduism
- Narayana Suktham
- Popular Prayers of Lord Ganesha
- Popular Prayers of Lord Krishna
- Popular Mantras and Prayers
- General Purpose Hindu Prayers
- Essays On Dharma
- Esoteric Mystic Hinduism
- Introduction to Hinduism
- Hindu Way of Life
- Essays On Karma
- Hindu Rites and Rituals
- The Origin of The Sanskrit Language
- Symbolism in Hinduism
- Essays on The Upanishads
- Concepts of Hinduism
- Essays on Atman
- Hindu Festivals
- Spiritual Practice
- Right Living
- Yoga of Sorrow
- Happiness
- Mental Health
- Concepts of Buddhism
- General Essays
Guidelines to pronunciation: Sanskrit is essentially a language of sounds and sound vibrations. The efficacy of Sanskrit prayers depends upon the vibrations that are produced during chanting. It is difficult to transliterate Sanskrit words into English with full justification to the original sounds. In the above stated transliteration we followed a simple approach to make it easier even for those who are not familiar with English or Sanskrit. Wherever you find repeat vowels (aa, uu, ee) please stretch the vowel sound (for ex., aa as in vast or path, uu as in cool or root, ee as in eel or feel). Similarly, "ai" should be pronounced as in gait, fight, or tight. Th should be pronounced as in think or thick, but when t alone is used, it should be pronounced as in two, top or tip.