
Vishnu Sahasranamam, The 1000 Names of Vishnu

Vishnu with Lakshmi and Adishesha
औं सुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम्
prasanna vadanam dhyaayet sarva vighnopasaantaye
shaantaakaaram bhujagashayanam padmnaabham suresham
vishwaadaram
गगनसद्र्शम् मेघवर्णम् शुभान्गम्
लक्ष्मीकान्थम् कमलनयनम्
योगिभिर् ध्यानगम्यम्
वन्दे विष्णुम् भव भय हरम् सर्व
लोकैक नाथम्
सशन्खचक्रम् सकिरीत कुण्दलम्
सपीतवस्त्रम् सरसीरुहेक्षणम्
सहारवक्षस्थल कौस्तुभश्रियम्
नमामि विष्णुम् शिरसा
चतुर्भुजम्
***
श्रुत्वा धरमान् अशेषेन पावनानि च सर्वशः
युधिष्थिर शान्तनवम् पुनरेवा भ्यभाषत
किमेकम् दैवतम् लोके किम् वप्येकम् परायणम्
stuvantah
kam kamarchantah praapnuyur maanavaah shubham
को धर्मः सर्वधर्माणाम् भवतः परमो मतः
kim
japan muchyate jantur janma sasaara bandhanaat
भीष्मौ उवाच
jagat prabhum devadevam anantam purushotthamam
stuvan
नाम सहस्रेण पुरुषः सततोत्थितः
तमेव चार्चयन् नित्यम् भक्त्या पुरुषम् अव्ययम्
dhyaayan
stuvan namasyamscha yajamaanas tamevaca
अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम्
loKhaadhayxam
stuvan nityam sarva dukhahtigobhavet
ब्रह्मण्यम् सर्वधर्मञम् लोकानाम् कीर्तिवर्धनम्
लोकनाथम्
महद्भूतम् सर्वभूतभवोद्भवम्
एस मे सर्वधर्माणाम् धर्मोधिकतमो मतः
yad bhaktyaa
pundarIkaaxam stavair arcen narah sadaa
paramam yo mahat tejah paramam yo mahat tapah
paramam
यो महद् ब्रह्म परमम् यः परायणम्
पवित्राणाम् पवित्रम् यो मन्गलनाम् च मन्गलम्
दैवतम्
दैवतानाम् च भूतानाम् योव्ययः पिता
यतः सर्वाणि भूतानि भवन्त्यादि युगागमे
yasminscha
pralayam yaanti punareva yugaxaye
तस्य लोकप्रधानस्य जगन् नाथस्य भूपते
विष्णोर्
नामसहस्रम् मे स्र्णु पापभयापहम्
यानि नामानि गौणानि विख्यातानि महात्मनः
र्षिभिः
परिगीतानि तानि वक्ष्यामि भूतये
Stotram
औं विश्वम् विष्णुर् वषट्कारो भूत भव्य भवत् प्रभुः
भूतक्र्द् भूतभ्र्द् भावो भूतात्मा भूतभावनः
पूतात्मा परमात्माच मुक्तानाम् परमागतिः
अव्ययः
पुरुषः साक्षि क्षेत्रञो क्षर एवच
योगो योगविदाम्नेता प्रधान पुरुषेश्वरः
नारसिम्ह
वपुः श्रीमान् केशवः पुरुषोत्थमः
सर्वः शर्वः शिवः स्थानुर् भूतादिर् निधिर् अव्ययः
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः
स्वयम्भुः शम्भुरादित्यः पुष्कराक्षो महास्वनः
anaadi
nidhano dhaata vidhaata dhaaturuttamah
अप्रमेयो ह्रिषीकेशः पद्मनाभोमरप्रभुः
विश्वकर्मा
मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः
अग्राह्यः शाश्वतः क्र्ष्णो लोहिताक्ष प्रतर्दनः
प्रभूतस्त्रिककुब्धाम
पवित्रम् मन्गलम् परम्
ईशानः प्राणदः प्राणो ज्येष्ठः स्रेष्ठः प्रजापतिः
हिरन्यगर्भो भूगर्भो माधवो मधुसूदनः
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः
अनुत्थमो
दुराधर्षः क्र्तञः क्र्तिर् आत्मवान्
सुरेशः शरणम् शर्म विश्वरेताः प्रजाभवः
ahah
samvatsaro vyaalah pratyayah sarvadarshanah
ajah sarveshvarah siddhah siddhih sarvaadir achyutah
व्र्षाकपिर्
ameyaatmaa sarvayoga vinihsrtah
vasur vasumanaah satyah samaatmaa sammitah samah
amoghah
पुन्दरीकाक्षो व्र्षकर्मा व्र्षाक्र्तिः
rudro bahushiraa babhrur vishvayonih shuchisravaah
amrtah
shaashvatasthaanur varaaroho mahaatapaah
सर्वगः सर्वविद्भानुर् विष्वक्सेनो जनार्दनः
vedo
vedavid avyango vedaango vedavit kavih
lokaadhyaxah suraadhyaxo dharmaadhyaxah krtaakrtah
chaturaartmaa
chaturvyUhahs chaturdamShtras chaturbhujah
भ्राजिष्नुर् भोजनम् भोक्ता सहिष्णुर् जगदादिजः
anagho
vijayo jetaa vishvayonih punarvasuh
upendro vaamanah praamshur amoghah shuchir Urjitah
अतीन्द्रः
samgrahah sargo dhrtaatmaa niyamo yamah
वेद्यो वैद्यः सदा योगी वीरहा माधवो मधुः
अतीन्द्रियो
महामायो महोत्साहो महाबलः
महाबुद्धिर् महावीर्यो महाशक्तिर् महाद्युतिः
अनिर्देश्यवपुः
स्रीमान् अमेयात्मा महाद्रिध्र्क्
महेष्वासो महीभर्ता श्रीनिवास सताम् गतिः
aniruddhah
suraanando govindo govidaam patih
मरीचिर् दमनो हम्सः सुपर्णो भुजगोत्तमः
हिरण्यनाभः
sutapaah padmanaabhah prajaapatih
amrtyuh sarvadrk simhah sandhaata sandhimaan sthirah
ajo
दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा
gurur gurutamo dhaama satyah satyaparaakramah
निमिषो
निमिषः स्रग्वी वाचस्पतिर् उदारधीः
अग्रणीर् ग्रामणीः श्रीमान् न्यायो नेता समीरणः
सहस्रमूर्धा
vishvaatmaa sahasraaxah sahasrapaat
aavartano nivrttaatmaa samvrtah sampramardanah
ahah samvartako
वह्निर् अनिलो धरणी धरः
suprasaadah prasannaatmaa vishvadhrg vishvabhug vibhuh
सत्कर्ता सत्क्र्तः साधुर् जह्नुर् नारायणो नरः
असम्ख्येयो प्रमेयात्मा विशिष्टः शिष्टक्र्च् छुचिः
siddhaarthah siddhasamkalpah siddhidah siddhisaadhanah
व्र्षाहि व्र्षभो विष्णुर् व्र्षपर्वा व्र्षोदरः
vardhano
vardhamaanashcha viviktah shrutisaagarah
subhujo durdharo vaagmi mahendro vasudo vasuh
नैकरूपो
ब्र्हद्रूपः सिपिविष्तः प्रकाशनः
ojas tejo dyutidharah prakaashaatmaa prataapanah
rddhah
स्पष्ताक्षरो मन्त्रस् चन्द्राम्सुर् भास्करद्युतिः
अम्र्तान्सूद्भवो भानुः शशबिन्दुः सुरेश्वरः
औषदम्
jagatah setuh satyadharma paraakramah
भूतभव्य भवन्नातः पवनः पावनोनलः
kaamahaa
kaamakrt kaantah kaamah kaamaprdah prabhuh
yugaadrikrd yugaavarto naikamaayo mahaashanah
adrshyo
व्यक्तरूपश् च सहस्रजिद् अनन्तजित्
इष्तोविशिष्टः शिष्टेष्टः शिखन्डि नहुषो व्र्षः
क्रोधहा क्रोधक्र्त् कर्ता विश्वबाहुर् महीधरः
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः
अपाम्निधिर्
अधिष्ठानम् अप्रमत्थः प्रतिष्टितः
skandah skandadharo dhuryo varado vayuvaahanah
vaasudevo
brhadbhaanur aadidevah purandarah
अशोकस् तारणस् तारः शुरः शौरिर् जनेश्वरः
अनुकूलः
शतावर्तः पद्मि पद्मनिभेक्षनः
पद्मनाभोरविन्दाक्षः पद्मगर्भः शरीरभ्र्त्
maharddhir
rddho vrdhaatmaa mahaaxo garudadhvajah
अतुलः शरभो भीमः समयञो हविर्हरिः
सर्वलक्षण
लक्षण्यो लक्ष्मीवान् समितिन्जयः
vixaro rohito maargo heturdaamodarah sahah
महीधरो महाभागो
वेगवान् अमिताशनः
उद्भवः क्षोभनो देवः श्रीगर्भः परमेश्वरः
करणम्
कारणम् कर्ता विकर्ता गहनो गुहः
vyavasaayo vyavasthaanah samsthaanah sthaanado dhruvah
परर्द्धिः परमस्पष्ठस् तुष्टः पुष्टः सुभेक्षणः
raamo viraamo virato maargo neyo nayo'nayah
virah shaktimataam
श्रेष्ठो धर्मो धर्मविद् उत्तमः
वैकुन्ठः पुरुषः प्राणः प्राणदः प्रणवः प्र्थुः
हिरण्यगर्भः शत्रुग्नो व्याप्तो वायुर् अधोक्षजः
र्तुः सुदर्शनः कालः परमेष्ठि परिग्रहः
उग्रः सम्वत्सरो
दक्षो विश्रामो विश्वदक्षिणः
विस्तारः स्थावरस्थाणुः प्रमाणम् बीजम् अव्ययम्
arthonartho
mahaakosho mahaabhogo mahaadhanah
अनिर्विण्णः स्थविष्ठोभुर् धर्मयूपो महामखः
naxatranemir
naxatri xamah xaamah samihanah
यञ इज्यो महेज्यस् च क्रतुः सत्रम् सताम्गतिः
सर्वदर्शी
विमुक्तात्मा सर्वञो ञानमुत्तमम्
suvratah sumukhah sUxmah sughosah sukhada suhrt
manoharo
jitakrodho virabaahur vidaaranah
svaapanah svavasho vyaapi naikaatma naikakarmakrt
vatsaro
vatsalo vatsi ratnagarbho dhaneshvarah
धर्मगुब् धर्मक्र्द् धर्मी सदसत् क्षरम् अक्षरम्
अविञाता
सहस्राम्शुर् विधाता क्र्तलक्षणः
गभस्तिनेमिः सत्त्वस्थः सिम्हो भूतमहेश्वरः
aadidevo
mahaadevo devesho devabhrdguruh
uttaro gopatir gopta ~naanagamyah puraatanah
शरीरभूतभ्र्द्
भोक्त कपीन्द्रो भूरिदक्षिणः
Somapomrtapah somah purujit purusattamah
vinayo jayah
satyasandho daasaarah saatvataampatih
जीवो विनयितासाक्षी मुकुन्दोमितविक्रमः
ambhonidhir anantaatmaa
mahodadhishayontakah
ajo mahaarhah svaabhaavyo jitaamitrah pramodanah
aanando
nandano nandah satyadharmaa trivikramah
महर्षिः कपिलाचार्य क्र्तञो मेदिनीपतिः
tripadas
tridashaadhyaxo mahaashrngah krtaantakrt
महावराहो गोविन्दः सुषेणः कनकान्गदि
guhyo gabhiro
gahano guptash chakragadaadharah
वेधाः स्वान्गोजितः क्र्ष्णो द्र्डः सम्कर्षणोच्युतः
वरुणो
वारुणो व्र्क्षः पुष्कराक्षो महामनाः
भगवान् भगहा नन्दी वनमाली हलायुधः
aadityo
jyotiraadityah sahishnur gatisattamah
सुधन्वा खन्डपरशुर् दारुणो द्रविणप्रदः
divahsprk
sarvadrg vyaaso vaachaspathir ayonijah
त्रिसामा सामगः साम निर्वाणम् भेस्षजम् भिषक्
सन्यासक्रिच् छमः शान्थो निष्ठा शान्थिः परायणम्
शुभान्गः शान्तिदः स्रष्ठा कुमुडः कुवलेशयः
gohito gopatir goptaa vrshabhaxo vrshapriyah
अनिवर्ती निव्र्तात्मा सन्क्षेप्था क्षेमक्र्च् छिवः
स्रीवत्स
वक्ष स्रीवासः स्रीपतिः स्रीमताम्वरः
स्रीधः स्रीशः स्रीनिवस स्रीनिधिः स्रीविभावनः
स्रीधरः
स्रीकरः श्रेयः स्रीमाअन् लोक त्रयास्रयः
स्वक्ष स्वन्गः शतानन्दो नन्दिर् ज्योतिर् गणेश्वरः
विजितात्मः
विढेयात्मा सत्कीर्तिश् छिन्न सम्शयः
उधीर्णः सर्वतश् छक्षुर् अनिश शाश्वतस्तिरः
भूशयो
भूषणो भ्तिर्विशोकः शोक्कनाशनः
archishmaaan architah kumbho vishudhatmaa vishodanah
anirudhoh
apratirarthah pradyumno mita vikramah
कालनेमिनिहा वीरः शौरिः शूरः जनेश्वरः
trilokaatmaa
trilokeshah keshavah keshihah harih
कामदेवः कामपालः कामी कान्तः क्र्तागमः
अनिर्देश्याः
वपुर्विश्णुर् viRo अनन्तो धनम्जयः
ब्रमण्यो ब्रम्हक्र्द् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
bramhavit
ब्राम्हणो ब्रम्हि ब्रह्मञो ब्रम्ह्मनः प्रियः
mahaakarmo mahaakarmaa mahatejaa mahoragah
mahaakratur
महायज्वः महयञो महाहविः
स्तव्यः स्तवप्रियः स्तोत्रम् स्तुति स्तोतरणप्रियः
पुर्णः
पूरयिता पुण्यः पुण्य कीर्तिर् अनामयः
मनोजवस् टीर्थकरो वसुरेत वसुप्रदः
vasupradoh vaasudevo
vasur vasumanaa havih
सद्गतिः सत्क्र्तिः सत्ता सद्भूतिः सत्परायणः
सूरसेनो
यदुश्रेष्ठः सन्निवासः सुयामुनः
भूता वासो वासुदेवः सर्वासु निलयो नलः
darpahaa
darpado drpto durdharo dhaaparaajitah
विश\vamUrtir महामूर्तिर् दीप्तमूर्तिर् अमूर्तिमान्
anekamurtit
avyaktah shatah Murtih shataananah
eko naikah savah kahkim ettad padamanuttamam
lokabandhur
lokanaatho maadhavo bhaktavatsalah
सुवर्ण वर्णो हेमान्गो वरान्गस् चन्दनान्गदी
वीरह
विशमः षुण्यो ग्र्ताषीर् अचलस्चलः
amaani maanado maanyo lokasvaami trilokadhrk
sumedha medhajo
dhanyah satyamedhah dharaadharah
tejo vrsho dyuti dharah sarvash shaastrah bhrtaamvarah
pragraho nigraho vyagro naika shrngo gadaagrajah
चतुर्मूर्तिः चतुर्बाहुस् चतुर्व्यूहस् चतुर्गतिः
chaturaatma
chaturbhaavas chaturveda vidhekapaath
sammavaro nivrttaattma dhurjayo dhuratikramah
dhurlabho
dhurgamo dhurgo dhuraavaaso dhuraarihaa
Shubhaango lokasaarangah sutantuh stantuvardhanah
indrakarmaa
mahakarmaa krtakarmaa krtaagamanah
udhbhavah sundarah sundo ratnanaabhah sulochanah
arko
वाजसनः श्र्न्गि जयन्तः सर्वविज्जई
सुवर्णबिन्दुर् अक्षोभ्यः सर्वागेस्वरेश्वरः
महाह्रदओ
महागर्तो महाभूतो महानिधिः
kumudah kundarah kundah parjanyah paavanonilah
amritaasho
म्र्तवपुः सर्वञ सर्वतोमुखः
sulabhah subratah siddhah shatrujit chtrutaapanah
nyagrodoh
दुम्बरो स्वत्तस् छानूरान्द्रः निशूदनः
sahasraarchih saptajihvah saptaidhaah saptavaahanah
अमूर्तित्
anagho chintyo bhayakrd bhayanaashanah
अनुर्ब्र्हत् क्र्शस्थूलो गुणभ्रिण् निर्गुणो महान्
adhrtah
svadhrtah svaasayh raagvamso vamsavardhanah
bhaarabhrt kathito yogih yogishah sarvakaamadah
aashramah
श्रमणः क्षामः सुपर्नो वायुवाहनः
धनुर्धरो धनुर्वेदो दण्दो दमयिता दमः
aparaajitah
sarvasaho niyantaa niyamo yamah
sathvavaan saatvikah satya satyahramah paraayanah
abhipraayah
प्रियार्होर्हः प्रियक्र्त् प्रीतिवर्धनः
vihaayasahgathir jyotih suruchir hutabhug vibhuh
ravir
विरोचनः सूर्यः सविता रविलोचनः
ananto hutabhugh bhoktaa sukado naikajo grajah
अनिर्विणः
सदामर्षि लोकाधिश्टानम् अद्बुतः
sanaat sanaatana tamah kapilah kapir avyayah
svastidah
svastikrt svasti svastibhuk svasti daxinah
अरोद्रः कुन्दली चक्री विक्रम् यूर्जितः शसनः
शब्दतिगः
शब्दसहः शिशिरः सर्वरीकरः
अक्रूरः पेशलो दक्षो दक्षिनः क्षमिनाम् वरः
विद्वथमो
वितभयः पुण्यस् स्रवनकीर्तनः
उत्तारनो दुष्क्र्तिहा पुन्यो दुह्स्वप्न नाशनः
वीरह
रक्षनः सन्तो जीवनः पर्यवस्थितः
अनन्तरूपो अनन्तस्रीर् जितमन्युर् भयापहः
चतुरश्रो
गभीरातमा विदिशो व्यदिशो दिशः
अनादि भूर्भुवो लक्ष्मीः सुवीरो रुचिरान्गदः
janano janajanmaadir
bheemo bheema paraakramah
aadhaara nilayo dhaata pushpahaasah prajaagarah
Urdvagah
सत्पताचारः प्राणदः प्रनवः प्रनः
प्रामदम् प्राननिलयह्प् प्रानभ्र्त् प्रानजीवनः
tathvam
tathva videkaatmaa janmamrtyu jaraatigah
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः
यञो
यञपतिर् यज्व यञन्गो यञ वाहनः
ya~nabhrd ya~nakrd ya~ni ya~nabhug ya~nasaadanah
यञान्तक्र्द्
यञगुह्यम् अन्नम् अन्नादएवच
aatmayonih svayamjaato vaikhaana saamagaayanah
देवकी
anadanah srashta xiteeshah paapnashanah
Shankabrn नन्दकी चक्री शार्न्ग धन्वा गधाधरः
रथान्गपानिर् अक्षोब्यः सर्व प्रहरणायुधः
सर्व प्रहरणायुधः औं नमः
वनमाली गदी शार्न्गी शन्की चक्री च नन्दकी
स्रीमान्
नरायणो विष्णुर् वासुदेवो भिरक्षतु
इतीदम् कीर्तनीयस्य केशवस्य महात्मनः
नाम् नाम् सहस्रम्
दिव्यानाम् अशेषेण प्रकीर्तितम्
य इदम् श्रुणुयम् नित्यम् यस्चापि परिकीर्तयेत्
naa shubham
praapnuyat kinchit somutreha cha maanavaah
bhaktimaan yah sadotthaaya shuchis sthagatamaanasah
sahasram
वासुदेवस्य नाम् नाम् येतत् प्रकीर्तयेत्
yashah praapnoti
vipulam ~naati praadhaanyam evacha
achalam shriyam aapnoti
shreyah praapnoti anuttamam
न भयम् क्वचिद् आप्नोति वीर्यम्
तेजस् च विन्दति
भवत्यरोहो द्युतिमान् बलरूप गुनान्वितः
वाउसेद्वाश्रयो मर्त्यो वासुदेव परायणः
sarvapaapa
vishuddhaatma yaati brahmasanaatanam
इमम्स्तवम् अदीयानः श्रद्धा भक्ति समन्वितः
युज्येत्
आत्म सुखक्षान्ति श्रीध्र्ति स्म्र्ति कीर्तिभिः
sarvaagamaanaam aachaarah pratamam parikalpate
aachara
prabhavo dharmo dharmasya prabhurachyutah
र्षयः पितरो देवा महाभूतानि धातवः
जन्गमा
जन्गमम् चेदम् जगन्नारायणोद्भवम्
yogo ~naanam tathaa saamkhyam vidyaa shilpaadi karmacha
वेदाः शास्त्रानि विञानम् एतत् सर्वम् जनार्दनात्
एको विष्णुर् महद् भूतम् प्र्थक् भूतान् यनेकशः
त्रीम्ल्लोकाम्
व्याप्य भूतात्मा भुन्क्ते विश्व भुग् अव्ययः
इवम् स्तवम् भगवतो विष्णोर् व्यासेन कीर्तितम्
पठेद्य
इच्चेत् पुरुषः श्रेयः प्रप्तुम् सुखानिच
vishveshvaram ajam devam jagatah prabhavaapyayam
bhajantiye
पुष्कराक्षम् नतेयान्ति पराभवम्
औं नमः
Share This
Suggestions for Further Reading
- The abbreviated Bhagavad-gita
- The Bhagavad-gita in a nutshell
- The Song Celestial by Sir Edwin Arnold
- Vishnu Sahasranamam - Thousand Names of Lord Vishnu
- The Yogasutras of Patanjali
- Confucian Analects
- Hymns Of The Atharva-Veda
- The Buddha, The Word - The Eightfold Path
- Gitanjali - By Tagore
- The Works of Confucius
- The Rig Veda translation by Griffith, Introduction
- Essays On Dharma
- Esoteric Mystic Hinduism
- Introduction to Hinduism
- Hindu Way of Life
- Essays On Karma
- Hindu Rites and Rituals
- The Origin of The Sanskrit Language
- Symbolism in Hinduism
- Essays on The Upanishads
- Concepts of Hinduism
- Essays on Atman
- Hindu Festivals
- Spiritual Practice
- Right Living
- Yoga of Sorrow
- Happiness
- Mental Health
- Concepts of Buddhism
- General Essays
Source: Etext transcribed by N. Srinivasan and Karthik Krishnan, formatted and proofed by Maitri Venkat-Ramani.